Abhishekapaddhati
Transkript
Abhishekapaddhati
śrı̄h . śrı̄mate nigamāntamahādeśikāya namah . śrı̄mān veṅkat.anāthāryah . kavitārkikakesarı̄ vedāntācāryavaryo me sannidhattām . sadā hr . di Á Á Á Á śrı̄raṅganāthapādukāsahasram Á Á abhis.ekapaddhatih . saptamı̄ This document∗ has been prepared by Sunder Kidambi with the blessings of śrı̄ raṅgarāmānujamahādeśikan His Holiness śrı̄mad ān .d . avan of śrı̄raṅgam ∗ Á This was typeset using LATEX and the skt font. Á Á Á Á śrı̄h . śrı̄mate nigamāntamahādeśikāya namah . Á Á abhis.ekapaddhatih . saptamı̄ Á Á śrı̄mān veṅkat.anāthāryah . kavitārkikakesarı̄ vedāntācāryavaryo me sannidhattām . sadā hr . di Á pāhi nah . pāduke ! yasyāh . vidhāsyan abhis.ecanam ābhis.ecanikam . bhān .d . am . cakre rāmah . pradaks.in . am 7.1 Á Á Á Á Á rāghavasya caran . au padāvani ! preks.itum . tvadabhis.ekamı̄s.atuh . ābhis.ecanikabhān .d . asannidhau yat pradaks.in . agatih . śanairyayau 7.2 Á Á Á mūrdhābhis.iktairniyamena vāhyau vicintya nūnam . raghunāthapādau ratnāsanasthām . man . ipāduke ! tvām . Á Á Á rāmānujanmā bharato 0bhyas.iñcat 7.3 Á bhrāturniyoge 0pyanivartamānam . rājyābhis.ekam . ca parityajantam rāmānujau tau nanu pāratantryāt Á Á ubhāvubhābhyām . bhavatı̄ jigāya 7.4 Á niveśya raṅgeśvarapādaraks.e ! bhadrāsane sādaramabhyas.iñcat Á Á Á Á Á vaśı̄ vasis..tho manuvam . śajānām . mahı̄ks.itām . vam . śapurohitastvām 7.5 Á Á Á Á Á Á Á śrı̄ pādukāsahasram abhis. ekapaddhatih . kr . tābhis.ekā bhavatı̄ yathāvat raṅgeśapādāvani ! ratnapı̄t.he Á gaṅgānipātasnapitām . sumeroh . adhityakābhūmimadhaśvakāra 7.6 Á Á Á Á vasis..t hamukhyairvihitābhis.ekām . rājyāsane rāmaniveśayogye tus..t āva raṅgeśvarapādaraks.e ! prācetasastvām . prathamah . kavı̄nām 7.7 Á Á raks.ovadhārtham . man . ipādaraks.e ! rāmātmano raṅgapateh . pravāse raks.opakārāt bhavatı̄ vitene rājanvatı̄m . kosalarājadhānı̄m 7.8 Á Á Á Á Á Á prāptābhis.ekā man . ipādaraks.e ! pratāpamugram . pratipadyamānā śaśāsa pr . thvı̄m . bhavatı̄ yathāvat Á Á Á sāketasim . hāsanasārvabhaumı̄ 7.9 Á Á Á Á daśānanādı̄n man . ipādaraks.e ! jigı̄s.ato dāśaratherviyogāt jātopatāpā tvayi sam . prayuktaih . Á tı̄rthodakairucchvasitā dharitrı̄ 7.10 Á Á Á Á adhyāsitam . manumukhaih . kramaśo narendraih . āropya devi ! bhavatı̄m . tapanı̄yapı̄t.ham Á rājyābhis.ekamanagham . man . ipādaraks.e ! rāmocitam . tava vaśam . bharato vitene 7.11 Á Á 0 snehena devi ! bhavatı̄m . vis.aye bhis.iñcan dvissaptasam . khyabhuvanodaradı̄parekhām www.prapatti.com 2 Á Á Á Sunder Kidambi śrı̄ pādukāsahasram abhis. ekapaddhatih . jātam . raghūdvahadivākaraviprayogāt andham . tamisramaharat bharatah . prajānām 7.12 Á hastāpaceyapurus.ārthaphalaprasūteh . mūlam . padāvani ! mukundamahı̄ruhastvam chāyāviśes.amadiśat yadasau prajānām āvarjitaistvayi śubhairabhis.ekatoyaih . 7.13 Á ahnāya rāmavirahāt parikhinnavr . tteh . āśvāsanāya bhavatı̄ man . ipādaraks.e ! Á Á Á Á Á Á tı̄rthābhis.ekamapadiśya vasundharāyāh . cakre tadā samucitam . śiśiropacāram 7.14 Á mālinyamāśritavatı̄ man . ipādaraks.e ! paṅkena kekayasutākalahotthitena Á Á Á Á Á Á śuddhim . parāmadhijagāma vasundhareyam . tvattah . ks.an . ānnipatitairabhis.ekatoyaih . 7.15 Á Á Á Á āvarjitam . munigan . ena jagadvibhūtyai toyam . padāvani ! tadā tvayi mantrapūtam mūlāvasekasalilam . nigamadrumān . ām . śāpodakam . ca samabhūt ks. an . adācarān . ām 7.16 Á Á vipros.ite raghupatau bhavatı̄ yathārham . mānye pade sthitimatı̄ manuvam . śajānām ātmanyatharvanipun . aih . prahitaih . prajānām aśrūn . yapāsyadabhis.ekajalapravāhaih . 7.17 Á Á Á Á Á prāyo viśos.itarasā pativiprayogāt paryākulı̄kr . tasamudrapayodharā gauh . amba ! tvadı̄yamabhis.ekapayah . pibantı̄ Á Á Á Á dhenurbabhūva jagatām . dhanadhānyadogdhrı̄ 7.18 Á www.prapatti.com 3 Á Á Á Sunder Kidambi śrı̄ pādukāsahasram abhis. ekapaddhatih . vr . tte yathāvadabhis.ekavidhau babhāse paścāt tavāmba ! bharatena dhr . tah . kirı̄t.ah . ākasmikasvakulaviplavaśāntihars.āt prāptastvis.āmiva patirman . ipāduke ! tvām 7.19 Á Á manuvam . śapurohitena mantraih . abhimantrya tvayi pāduke ! prayuktam abhis.ekajalam . ks.an . ena rājñām . śamayāmāsa samutthitān pratāpān 7.20 Á Á Á Á Á pādapādupahr . tā raghūdvahād ālavālamiva pı̄t.hamāśritā abhyas.eci bhavatı̄ tapodhanaih . pārijātalatikeva pāduke ! 7.21 Á Á Á Á Á Á Á Á alaghubhirabhis.ekavyāpr . tairambubhiste dinakarakuladainyam ayis.yan . pāduke ! ks. āl ¯ sa khalu kamalayoneh . sūnurādhatta mantres.u Á adhikaniyamayogām . śaktimātharvan . es. u 7.22 Á Á Á Á dinakarakulajānām . devi ! pr . thvı̄patı̄nām . nirupadhimadhikāram . prāpnuvatyām . bhavatyām ajanis.ata samastāh . pāduke ! tāvakı̄nasnapanasalilayogānnimnagāstuṅgabhadrāh . 7.23 Á Á Á Á tava vidhivadupātte sārvabhaumābhis.eke bharatasamayavidbhih . pāduke ! mantrimukhyaih . tvadavadhinijakarmasthāyinı̄nām . prajānām . prathamayugaviśes.āh . prādurāsan vicitrāh . 7.24 Á avasitaripuśabdānanvabhūstvam . tadānı̄m . raghupatipadaraks.e ! labdharājyābhis.ekā www.prapatti.com 4 Á Á Á Á Á Á Sunder Kidambi śrı̄ pādukāsahasram abhis. ekapaddhatih . calitabhujalatānām . cāmaragrāhin . ı̄nām . man . ivalayaninādairmedurān mantraghos.ān 7.25 Á Á Á Á samucitamabhis.ekam . pāduke ! prāpnuvatyām . tvayi vinipatitānām . devi ! tı̄rthodakānām dhvaniranugatamantrah . sı̄datām . kosalānām . Á śamayitumalamāsı̄t saṅkulān ārtanādān 7.26 Á Á Á Á divis.adanuvidheyam . devi ! rājyābhis.ekam . bharata iva yadi tvam . pāduke ! nānvamam . sthāh . kathamiva raghuvı̄rah . kalpayedalpayatnah . tricaturaśarapātaistādr . śam . devakāryam 7.27 Á Á Á katicana padapadmasparśasaukhyam . tyajantı̄ vratamatulamadhāstvam . vatsarān sāvadhānā Á Á Á raghupatipadaraks.e ! rāks.asaistrāsitānām . ran . aran . akavimuktam . yena rājyam . surān . ām 7.28 Á Á atharvopajñam . te vidhivadabhis.ekam . vidadhatām . vasis..t hādı̄nāmapyupacitacamatkārabharayā tvadāsthānyā raṅgaks.itiraman . apādāvani ! tadā laghı̄yasyo jātā raghuparis.adāhopurus.ikāh . 7.29 Á Á Á Á abhis.ecayatu sa rāmah . padena vā spr . śatu pāduke ! bhavatı̄m aviśes.itamahimā tvam . kva vā viśes.ah . ks.amāsametānām 7.30 Á Á Á Á Á Á Á Á Á Á iti śrı̄pādukāsahasre abhis. ekapaddhatih . saptamı̄ Á kavitārkikasim . hāya kalyān . agun . aśāline śrı̄mate veṅkat.eśāya vedāntagurave namah . Á Á www.prapatti.com 5 Á Á Sunder Kidambi
Benzer belgeler
Pancha Stavam
śrı̄mān veṅkat.anāthāryah
. kavitārkikakesarı̄
vedāntācāryavaryo me sannidhattām
. sadā hr
. di
Á